Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

10. Dasamo paricchedo

Rūpavibhāgavaṇṇanā

622.Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ yaṃ rūpaṃ cittacetasikānaṃ anantaraṃ ādimhi pakaraṇādimhi ‘‘cittaṃ cetasikaṃ rūpa’’ntiādinā vacanena ācariyena vuttaṃ, ito paraṃ idāni tassa rūpassa vibhāvanaṃ samāsena saṅkhepena karissaṃ.

623.Yaṃ ruppatīti rūpanti yaṃ dhammajātaṃ ruppati sītādinā viruddhapaccayena vikāramāpajjati. Tathā rūpayatīti rūpaṃ yaṃ dhammajātaṃ vaṇṇavikāramāpajjamānaṃ hadayaṅgatabhāvaṃ ajjhāsayaṃ pakāseti, iti tasmā rūpaṃ, kiṃ taṃ? Vaṇṇāyatanaṃ. Rūpārūpabhavātīto, surūpo rūpamabrvi bhagavā rūpārūpabhavaatīto surūpo rūpaṃ abrvi kathesi.

625-6.Mahābhūtenāti mahanto bhūto uppatti etassāti mahābhūto, tena. Vañcakattā mahābhūtasamāti vā.

630.Nirupādānamānasoti upādānavirahitacitto.

633.Tassasampattīti tassa kiccassa sampatti.

634.Upabrūhanarasāti vaḍḍhanakiccā.

637.Āsayānusaye ñāṇanti ettha āsayo nāma

Sassatucchedadiṭṭhī ca, khantī saccānulomikaṃ;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasadditaṃ.

Atthīti kho, kaccāna, ayameko anto, anto kho, kaccāna, atthi iti ayaṃ eko anto koṭṭhāso, ayaṃ sassatadiṭṭhi. Natthīti kho, kaccāna, ayaṃ dutiyo anto, ayaṃ ucchedadiṭṭhi. Khantī saccānulomikanti catunnaṃ saccānaṃ anulomikañāṇaṃ, saṅkhārupekkhāñāṇanti attho. Yathābhūtañca yaṃ ñāṇanti sappaccayanāmarūpadassanaṃ ñāṇaṃ. Etaṃāsayasadditanti etaṃ āsayaṃ iti kathitaṃ. Evaṃ vuttappakārena āsaye ñāṇaṃ nāma. Anusayo nāma diṭṭhānusayādayo anusayā satta. Indriyānaṃ paropareti pare adhikabhāvena opare ca tikkhānubhāvena ayaṃ satto tikkhasaddhindriyo mudusaddhindriyo hīnasaddhindriyoti attho. Samādhindriyādīsupi eseva nayo. Iti sattānaṃ indriyānaṃ paraopare ñāṇaṃ.

638.Sabbaññutā ñāṇanti tihetukakāmāvacarakriyācatukkaṃ gahetabbaṃ.

641. Akkhikūṭehi matthaluṅgena paricchinno antato.

645.Bhāvasambhavasaṇṭhānāti itthipumasambhavabhūtavaṇṇāyatanaṃ.

647. Ete dasa catusamuṭṭhānā sambhārā catūhi paccayehi cattālīsa bhavanti.

652.Niviṭṭheti patiṭṭhite.

658.Ubbiadhikānaṃ pathavīadhikānaṃ.

660-2.Visese satīti nissayabhūtānaṃ catunnaṃ visese sati, sabbaso sabbesaṃ visesaparikappanaṃ pahāya eva kammavisesena pasādānaṃ visesatā ñeyyā.

663.Saddīyatīti uccārīyate. Rasantīti assādenti.

668.Paratoti paṭhamakappato aparabhāge paṭisandhiyaṃ bhāvadvayaṃ samuṭṭhātīti viññeyyaṃ. ‘‘Pavattepi samuṭṭhāyā’’tiādikaṃ soṇakumārādayo sandhāya vuttaṃ.

672.Na taṃ byañjanakāraṇanti taṃ indriyadvayaṃ byañjanassa kāraṇaṃ na siyā. Tassāti byañjanassa.

674.Ubbāhananti nīharaṇaṃ.

676-7. Annapānādikaṃ vatthu yaṃ kammajaṃ aggiṃ harati, kevalaṃ ekaṃ hutvā taṃ annapānādikaṃ vatthu jīvitaṃ pana pāletuṃ na ca sakkoti. Ekato jīvitaṃ pāletuñca sakkonti.

Kāyena rūpakāyena attano bhāvaṃ viññāpentānaṃ bhāvo kāyaggahaṇānusārena kāyaggahaṇassa anucintanena gahitāya vāyodhātuvikārasaṅkhātāya etāya dhammajātiyā paṇḍitehi viññāyate. Itipi tasmā kāyaviññatti.

681. Ekāvajjanavīthiyaṃ heṭṭhā chahi cittehi vāyodhātusamuṭṭhitaṃ upatthambhaṃ labhitvā.

684.Saha saddena vāti saddena saheva.

690-1.Etāsaṃ pana lahutādīnaṃ tissannaṃ pavattiyaṃ nidassanaṃ kamato ārogyaṃ lahutā , madditaṃ dhammaṃ mudutā, dhantahemaṃ kammaññatā hoti. Lahutādittayaṃ pana kammaṃ kātuṃ na sakkoti, āhārādittayaṃyeva lahutādittayaṃ karoti yasmā, tato taṃ tijaṃ nāma.

693.Vuttamākāranānattāti ettha ākāranānattā nāma ācayākāraanubandhatākāravasena vuttaṃ. Veneyyānaṃ vasena vāti eke veneyyā ācayavasena jātirūpaṃ jānanti, eke anubandhatāvasena jānanti. Iti veneyyānaṃ jānanavasena jātirūpaṃ dvidhā vuttaṃ.

694.Sabhāvānapagame attano sabhāvassa anapagame sati.

Te middharūpavādācariyā paṭikkhipitabbā. Kathaṃ? Addhā munisi sambuddho, natthi nīvaraṇā tavāti yo tvaṃ addhā ekantena muni asi sambuddho asi nīvaraṇā dhammā tava tuyhaṃ natthi, iti vacane sace middhaṃ nīvaraṇaṃ rūpe paviṭṭhaṃ siyā. Bhagavatā rūpakāyassa vijjamānattā ‘‘natthi nīvaraṇā tavā’’ti vacanaṃ vattabbaṃ siyā. Thinamiddhanīvaraṇaṃ avijjānīvaraṇena saha nīvaraṇañceva hoti, nīvaraṇasampayuttañca hoti. Iti sampayuttavacanato sampayuttassa rūpassa abhāvato tampi na vattabbaṃ siyā. Na purejātapaccayāti aññamaññapaccayāti attho. Sace thinamiddhaṃ rūpaṃ siyā, kathaṃ arūpepi aññamaññaṃ siyā, na siyāti attho. Arūpepi kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uppajjati. Iti vacanena ca na middharūpaṃ siyā, arūpe kathaṃ siyāti attho. Arūpameva middhaṃ iti paṭikkhipitabbā. Arūpepi etassa middhassa uppattiyā sādhakavacanato niṭṭhaṃ ettha ca avagantabbaṃ ‘‘arūpa’’nti viññunā.

705-6.Kammena vīsati rūpāti aṭṭhindriyavatthuaṭṭhāvinibbhogasantatūpacayākāsā kammajā. Cetasā viññattidvayasaddalahutādittayaavinibbhogasantatūpacayākāsā cittajā. Utunā saddalahutādittayaavinibbhogasantatūpacayākāsā utujā. Āhārato lahutādittayaavinibbhogasantatūpacayākāsā āhārajā.

707-17.Jāyeyyuṃ yadi tānipīti tāni jaratāaniccatārūpā yadi jāyeyyuṃ, evaṃ sante tu tesaṃ jaratāaniccatā bhedā siyuṃ. Hi saccaṃ vacanaṃ pāko na paccati, bhedo vā na ca bhijjati yasmā, tasmā tesaṃ pākabhedā siyunti, taṃ vacanaṃ natthi. Etaṃ jaratāaniccatādvayaṃ jātassa nipphannarūpassa pākabhedattā na jāyati. Siyā kassaci buddhetthāti ettha jaratāaniccatāvinicchayādhikāre kassaci janassa buddhi ñāṇaṃ yadi siyā, ‘‘rūpassūpacayo’’ti vacanena ‘‘jāti jāyatī’’ti vacanaṃ dīpitaṃ yathā, evaṃ tathā pākopi paccatu, bhedopi paribhijjatu, evaṃ buddhi siyā. Jāti na ceva jāyate. Iti iminā pakārena vibhāvinā ñeyyā. Jāti jāyamānassa nipphannarūpassa nibbatti nāma pakāsitā. Tattha yassa siyā tattha vacane yassa janassa buddhi siyā. Yesaṃ nipphannarūpadhammānaṃ jāti atthi, jāti abhinibbattisammutiṃ tappaccayattavohāraṃ tesaṃ nipphannarūpadhammānaṃ paccayaṭṭhena laddhavohāraṃ kammajādikaṃ vohāraṃ labhateva yathā, tathā tesaṃ nipphannarūpadhammānaṃ te pākabhedā abhinibbattisammutiṃ nāma tappaccayattavohāraṃ labhanti, iti buddhi siyā. Tassa janassa evaṃ vattabbaṃ – idaṃ santatūpacayadvayaṃ kammādisambhavaṃ hoti yathā, evaṃ pākabhedā taṃ kammādisambhavavohāraṃ kadācipi na labhanti. Hi saccaṃ vacanaṃ kasmā kāraṇā janakānaṃ kammādipaccayānaṃ ānubhāvasaṅkhāte khaṇuppāde tesaṃ pākabhedānaṃ abhāvato na labhanti. Vuttappakārena khaṇuppāde jātiparamparābhāvato sā jāti labbhate, tasmā kāraṇā jāti eva abhinibbattisammutiṃ paccayattavohāraṃ labhati, itaraṃ jaratāaniccatādvayaṃ pana na labhati. Taṃ jaratāaniccatādvayaṃ jiyyati iti bhijjati iti vā na vattabbaṃ hoti. Kasmā? Kammādipaccayānaṃ ānubhāvakkhaṇe tassa jaratāaniccatādvayassa paccayānaṃ abhāvato.

718-23.Aniccaṃ saṅkhatañcetaṃ jarāmaraṇaṃ aniccasaṅkhātaṃ itipi vacanassa bhagavatā vuttattā jaratāaniccatādvayaṃ jāyati, evaṃ iti tvaṃ ce maññasi, evaṃ ‘‘jāyati evā’’ti vacanaṃ bhagavatā na vattabbaṃ. Hi kasmā kāraṇā? ‘‘Aniccaṃ saṅkhatañcetaṃ, jarāmaraṇamiccapī’’tivuttabhāvādinā ākāradesanāpariyāyena lesena bhagavatā aniccānaṃ nipphannarūpadhammānaṃ jarāmaraṇasaṅkhātaṃ sabhāvato jarāmaraṇaṃ aniccaṃ saṅkhatañcāpi cittajānaṃ vikārattā viññattiyo ‘‘cittajā’’ti vuttā viya, tathā evaṃ bhagavatā vuttaṃ. Yadi evaṃ atthe sati etaṃ ruppanalakkhaṇattayaṃ ajātattā ca sabbathā sabbākārena khaṃpupphaṃva natthi, asaṅkhataṃ nibbānaṃ viya niccaṃvāti ca codako vadeyya, natthi niccanti idaṃ ubhayavacanaṃ no bhagavatā vattabbaṃ. Kasmā? Nissayadhammānaṃ āyattabhāvena pavattito pathaviyādīnaṃ nissayānaṃ bhāve sati tassa lakkhaṇattayassa bhāvato, tasmā khaṃpupphaṃva taṃ lakkhaṇattayaṃ na natthi, atthīti attho. Pathavīādīnaṃ abhāve taṃ lakkhaṇattayaṃ na ca labbhati yasmā, tasmā nibbānaṃ viya, tathā niccaṃ na.

724-5. Paricchedādayo anipphannā. Tesameva ca rūpānaṃ tesameva nipphannarūpadhammānaṃ vikārattā nipphannā ceva saṅkhatā sesavasena vuttānaṃ pabhedakatoti dassanato. Sesaṃ uttānatthameva.

767.

Gantuṃ panicche piṭakebhidhamme,

Yo dhammasenāpatinā samattaṃ;

Hitatthinā tena ca bhikkhunāyaṃ,

Sakkacca sammā pana sikkhitabbo.

Yo bhikkhu abhidhamme piṭake dhammasenāpatinā samattaṃ sabhāvaṃ gantuṃ pāpuṇituṃ iccheyya, tena ca bhikkhunā hitatthinā sakkaccaṃ ādarena sammā tīraṇacintanasajjhāyanehi ayaṃ abhidhammāvatāro sikkhitabbo.

Iti abhidhammāvatāraṭīkāya

Rūpavibhāgavaṇṇanā niṭṭhitā.

Dasamo paricchedo.

Powered by web.py, Jinja2, AngularJS,